Jul 1, 2023

Counting and body parts name in Sanskrit | संस्कृत में गणना एवं शारीर के अवयवो के नाम |

संस्कृत में शरीर के अंगों के नाम 

(Parts of Body in Sanskrit)


सिर (Head) – शिरः/शीर्षम्
माथा (Forehead) – ललाटम् /मस्तकम्
दिमाग (Brain) – मस्तिष्कः
बुद्धि (Wisdom) – प्रज्ञाः
खोपड़ी (Skull) – कपालः
चेहरा (Face) – मुखः
आँख (Eye) – नेत्रम् /लोचनम् /नयनम् /चक्षुः
पलक (Eyelid) – पक्ष्मः
पुतली (Pupil) – कनीनिका
भौंह (Eyebrow) – भ्रूः
गरदन (Neck) – ग्रीवाः
जीभ (Tongue) – जिह्वाः /रसना
मूँछ (Moustaches) – श्मश्रुः
गला (Throat) – कण्ठः
होंठ (Lips) – अधरम्
ऊपरी होठ (Upper Lip) – ओष्ठः
निचला होठ (Lower Lip) – अधरम्
दाँत (Teeth) – दन्तः
बाल (Hair) – केशः/शिरोरूहः
सफेद बाल (White Hair) – पलितकेशः
गाल (Cheek) – कपोलः
नाक (Nose) – नासिकाः, घ्राणेन्द्रिय
कान (Ear) – कर्णः/श्रोतम्
जिगर (Liver) – यकृतः
कंधा (Shoulder) – स्कन्धः
भुजा (Arm) – बाहुः, भुजः
हाथ (Hand) – करः/हस्तः/पाणिः
कोहनी( Elbow) – कूर्परः
हाथ का अँगूठा (Thumb) – अंगुष्ठः
अंगुली (Finger) – अंगुलिः
दाँत (Teeth) – रदनः
ठुड्डी (Chin) – चिबुकम्
हृदय/दिल (Heart) – हृदयम्
मन (Mind) – चित्तम्/मनः
छाती (Chest) – उरः/वक्षःस्थलम्
स्तन (Breast) – स्तनः
नाखून (Nail) – नखः
दाढ़ी (Beard) – कूर्चम्
कलाई (Wrist) – मणिबन्धः
हथेली (Palm) – करतलम्
पेट (Stomach/Belly) – उदरम्
फेफड़ा (Lung) – फुफ्फुसः
कमर (Waist) – कटिः
रीढ़ की हड्डी (Spine) – मेरूदण्डः
पीठ (Back) – पृष्ठम्
खून/रक्त (Blood) – रक्तम्/रूधिरम्
त्वचा (Skin) – चर्मः/त्वक्
पैर (Leg/Foot) – चरणः, पाद:
घुटना (Knee) – जानुः
टखना (Ankle) – गुल्फः
एडी (Heel) – पार्ष्णिः
तलवा (Sole) – पदतलम्
हड्डी (Bone) – अस्थिः
आँसू (Tears) – अश्रु
जाँघ (Thigh) – जंघा

Thank You, Keep Reading. #Sanskritwala

No comments:

Post a Comment