Showing posts with label Fun-Sanskrit. Show all posts
Showing posts with label Fun-Sanskrit. Show all posts

Nov 25, 2022

वाक्य निर्माणम् Online Sanskrit Game | Interactive Online Sanskrit Game | Game 01

Online Sanskrit Game of Sanskrit वाक्य निर्माणम् |
Learn वाक्य निर्माणम् with online Sanskrit and have fun.
Just Drag and drop the right option.
___ वाक्य निर्माणम् ___


Please share the link with all other Sanskritwalas. 
They will find Sanskrit Games, Online Sanskrit Games, Sanskrit Games online,
Interactive Sanskrit Games,
Online Interactive Sanskrit games,
Interactive Games in Sanskrit,
Sanskrit language Games,
Language Games for Sanskrit. 
Thanks in Advance.
जयतु संस्कृतम् 
जयतु भारतम् 
#Sanskritwala

Sep 19, 2020

Learn Sanskrit with Emojis...!!

इमोजी की सहायता से संस्कृत सीखे ।

😀
हसति
😬 
निन्दति 
😇 
भ्रमति 
🤔 
चिन्तयति 
😡 
कुप्यति 
😴 
स्वपिति 
😩 
क्षमां याचते
😳 
विस्मयो भवति / निर्निमेषं पश्यति 
😌 
ध्यायति 
👁 
पश्यति 
🗣 
वदति 
लिखति 
🙏 
प्रणमति 
👉 
निर्दिशति 
🙌 
आशीषति 
👃 
जिघ्रति 
🚶 
गच्छति 
🏃 
धावति 
💃 
नृत्यति
✈️ 
विमानम्
🎁 
उपायनम्
🚘
यानम्
💺 
आसन्दः / आसनम् ।
⛵ 
नौका ।
🗻 
 पर्वत:।
🚊 
रेलयानम् ।
🚌 
लोकयानम् ।
🚲 
द्विचक्रिका ।
🐰
शशक:।
🐯 
व्याघ्रः।
🐵 
वानर:।
🐴 
अश्व:।
🐑 
मेष:।
🐘 
गज:।
🐢 
कच्छप:।
🐜 
पिपीलिका ।
🐠 
मत्स्य:।
🐄 
धेनु: ।
🐃 
महिष:।
🐐 
अज: ।
🐓 
कुक्कुट:।
🐕 
श्वानः / कुक्कुरः / सारमेयः।
🐁 
मूषक:।
🐊 
मकर:।
🐪 
उष्ट्रः।
🌸 
पुष्पम् ।
🌳 
वृक्ष:।
🌞 
सूर्य:।
🌛 
चन्द्र:।
तारक:।
☔ 
छत्रम् ।
👦 
बालक:।
👧 
बालिका ।
👂 
कर्ण:।
👀 
नेत्रे (द्वि.व)।
👃 
नासिका ।
👅 
जिह्वा ।
👄 
औष्ठौ (द्वि.व) ।
👋 
चपेटिका (थप्पड़
💪 
बाहुः ।
🙏 
नमस्कारः।
👟 
पादत्राणम् ।
👔 
युतकम् ।
💼 
स्यूत:।
👖 
ऊरुकम् ।
👓 
उपनेत्रम् ।
💎 
वज्रम् (रत्नम् ) ।
💿 
सान्द्रमुद्रिका ।
🔔 
घण्टा ।
🔓 
ताल:।
🔑 
कुञ्चिका ।
⌚ 
घटी।
💡 
गोलदीप:।
🔦 
करदीप:।
🔋 
विद्युत्कोष:।
🔪 
छूरिका ।
✏ 
अङ्कनी ।
📖 
पुस्तकम् ।
🏀 
कन्दुकम् ।
🍷 
चषक:।
🍴 
चमसौ (द्वि.व)।
📷 
चित्रग्राहकम् ।
💻 
सड़्गणकम् ।
📱 
जड़्गमदूरवाणी ।
☎ 
 स्थावरदूरवाणी ।
📢 
 ध्वनिवर्धकम् ।
⏳ 
समयसूचकम् ।
⌚ 
 हस्तघटी ।
🚿 
 जलसेचकम् ।
🚪 
द्वारम् ।
🔫 
भुशुण्डी ।
🔩 
आणिः ।
🔨 
ताडकम् ।
💊 
गुलिका/औषधम् ।
💰 
धनम् ।
✉ 
पत्रम् ।
📬 
पत्रपेटिका ।
📃 
कर्गजम्/कागदम् ।
📅 
दिनदर्शिका ।
✂ 
कर्त्तरी ।
📚 
पुस्तकानि ।
🎨 
वर्णाः ।
🔭 
दूरदर्शकम् ।
🔬 
सूक्ष्मदर्शकम् ।
📰 
 पत्रिका ।
🏆 
पारितोषकम् ।
⚽ 
पादकन्दुकम् ।
☕ 
चायम् ।
🍵 
पानीयम्/सूपः ।
🍪 
 रोटिका ।
🍧 
 पयोहिमः ।
🍯 
 मधु ।
🍎 
सेवफलम् ।
🍉 
कलिड़्ग फलम् ।
🍊 
नारड़्ग फलम् ।
🍋 
आम्र फलम् ।
🍇 
द्राक्षाफलानि ।
🍌 
कदली फलम् ।
🍅 
रक्तफलम् ।
🌋 
ज्वालामुखी ।
🐭 
मूषकः ।
🐴 
अश्वः ।
🐺 
गर्दभः ।
🐷 
वराहः ।
🐗 
वनवराहः ।
🐝 
मधुकरः \ भ्रमर:।
🐁 
मूषकः ।
🐘 
गजः ।
🐑 
अविः ।
🐒 
वानरः/मर्कटः ।
🐍 
नाग: ।
🐠 
मीनः ।
🐈 
बिडालः/मार्जारः ।
🐄 
 गौ ।
🐊 
 मकरः ।
🐪 
उष्ट्रः ।
🌹 
पाटलम् ।
🌺 
जपाकुसुमम् ।
🍁 
पर्णम् ।
🌞 
 सूर्यः ।
🌝 
चन्द्रः ।
🌜 
अर्धचन्द्रः ।
⭐ 
नक्षत्रम् ।
☁ 
मेघः ।
⛄ 
क्रीडनकम् ।
🏠 
गृहम् ।
🏫 
भवनम् ।
🌅 
सूर्योदयः ।
🌄 
सूर्यास्तः ।
🌉 
सेतुः ।
🚣 
उडुपः (small boat)
🚢 
नौका ।
🚚 
भारवाहनम् ।
1
एकम् ।
2
 द्वे ।
3
त्रीणि ।
4
चत्वारि ।
5
पञ्च ।
6
षट् ।
7
सप्त ।
8
अष्ट/अष्टौ ।
9
नव ।
🔟 
दश ।
20 
विंशतिः ।
30
 त्रिंशत् ।
40 
चत्त्वारिंशत् ।
50 
पञ्चिशत् ।
60
षष्टिः ।
70
सप्ततिः ।
80
अशीतिः ।
90
नवतिः ।
100
शतम्।
⬅ 
वामतः ।
➡ 
दक्षिणतः ।
⬆ 
उपरि ।
⬇ 
अधः ।
🚰 
नलिका ।
🛄 
यानपेटिका ।
📶 
तरड़्ग सूचकम् ( तरड़्गाः)
+  
सड़्कलनम् ।
व्यवकलनम् ।
× 
गुणाकारः ।
÷ 
भागाकारः ।
प्रतिशतम् ।
अत्र (विलासम्)।
⬜ 
श्वेतः ।
🔵 
नीलः ।
🔴 
रक्तः ।
⬛ 
कृष्णः ।
www.sanskritwala.com
जयतु संस्कृतम्  । जयतु भारतम् ।
Thank You, Keep Reading. 
#Sanskritwala