Sep 19, 2020

Learn Sanskrit with Emojis...!!

इमोजी की सहायता से संस्कृत सीखे ।

😀
हसति
😬 
निन्दति 
😇 
भ्रमति 
🤔 
चिन्तयति 
😡 
कुप्यति 
😴 
स्वपिति 
😩 
क्षमां याचते
😳 
विस्मयो भवति / निर्निमेषं पश्यति 
😌 
ध्यायति 
👁 
पश्यति 
🗣 
वदति 
लिखति 
🙏 
प्रणमति 
👉 
निर्दिशति 
🙌 
आशीषति 
👃 
जिघ्रति 
🚶 
गच्छति 
🏃 
धावति 
💃 
नृत्यति
✈️ 
विमानम्
🎁 
उपायनम्
🚘
यानम्
💺 
आसन्दः / आसनम् ।
⛵ 
नौका ।
🗻 
 पर्वत:।
🚊 
रेलयानम् ।
🚌 
लोकयानम् ।
🚲 
द्विचक्रिका ।
🐰
शशक:।
🐯 
व्याघ्रः।
🐵 
वानर:।
🐴 
अश्व:।
🐑 
मेष:।
🐘 
गज:।
🐢 
कच्छप:।
🐜 
पिपीलिका ।
🐠 
मत्स्य:।
🐄 
धेनु: ।
🐃 
महिष:।
🐐 
अज: ।
🐓 
कुक्कुट:।
🐕 
श्वानः / कुक्कुरः / सारमेयः।
🐁 
मूषक:।
🐊 
मकर:।
🐪 
उष्ट्रः।
🌸 
पुष्पम् ।
🌳 
वृक्ष:।
🌞 
सूर्य:।
🌛 
चन्द्र:।
तारक:।
☔ 
छत्रम् ।
👦 
बालक:।
👧 
बालिका ।
👂 
कर्ण:।
👀 
नेत्रे (द्वि.व)।
👃 
नासिका ।
👅 
जिह्वा ।
👄 
औष्ठौ (द्वि.व) ।
👋 
चपेटिका (थप्पड़
💪 
बाहुः ।
🙏 
नमस्कारः।
👟 
पादत्राणम् ।
👔 
युतकम् ।
💼 
स्यूत:।
👖 
ऊरुकम् ।
👓 
उपनेत्रम् ।
💎 
वज्रम् (रत्नम् ) ।
💿 
सान्द्रमुद्रिका ।
🔔 
घण्टा ।
🔓 
ताल:।
🔑 
कुञ्चिका ।
⌚ 
घटी।
💡 
गोलदीप:।
🔦 
करदीप:।
🔋 
विद्युत्कोष:।
🔪 
छूरिका ।
✏ 
अङ्कनी ।
📖 
पुस्तकम् ।
🏀 
कन्दुकम् ।
🍷 
चषक:।
🍴 
चमसौ (द्वि.व)।
📷 
चित्रग्राहकम् ।
💻 
सड़्गणकम् ।
📱 
जड़्गमदूरवाणी ।
☎ 
 स्थावरदूरवाणी ।
📢 
 ध्वनिवर्धकम् ।
⏳ 
समयसूचकम् ।
⌚ 
 हस्तघटी ।
🚿 
 जलसेचकम् ।
🚪 
द्वारम् ।
🔫 
भुशुण्डी ।
🔩 
आणिः ।
🔨 
ताडकम् ।
💊 
गुलिका/औषधम् ।
💰 
धनम् ।
✉ 
पत्रम् ।
📬 
पत्रपेटिका ।
📃 
कर्गजम्/कागदम् ।
📅 
दिनदर्शिका ।
✂ 
कर्त्तरी ।
📚 
पुस्तकानि ।
🎨 
वर्णाः ।
🔭 
दूरदर्शकम् ।
🔬 
सूक्ष्मदर्शकम् ।
📰 
 पत्रिका ।
🏆 
पारितोषकम् ।
⚽ 
पादकन्दुकम् ।
☕ 
चायम् ।
🍵 
पानीयम्/सूपः ।
🍪 
 रोटिका ।
🍧 
 पयोहिमः ।
🍯 
 मधु ।
🍎 
सेवफलम् ।
🍉 
कलिड़्ग फलम् ।
🍊 
नारड़्ग फलम् ।
🍋 
आम्र फलम् ।
🍇 
द्राक्षाफलानि ।
🍌 
कदली फलम् ।
🍅 
रक्तफलम् ।
🌋 
ज्वालामुखी ।
🐭 
मूषकः ।
🐴 
अश्वः ।
🐺 
गर्दभः ।
🐷 
वराहः ।
🐗 
वनवराहः ।
🐝 
मधुकरः \ भ्रमर:।
🐁 
मूषकः ।
🐘 
गजः ।
🐑 
अविः ।
🐒 
वानरः/मर्कटः ।
🐍 
नाग: ।
🐠 
मीनः ।
🐈 
बिडालः/मार्जारः ।
🐄 
 गौ ।
🐊 
 मकरः ।
🐪 
उष्ट्रः ।
🌹 
पाटलम् ।
🌺 
जपाकुसुमम् ।
🍁 
पर्णम् ।
🌞 
 सूर्यः ।
🌝 
चन्द्रः ।
🌜 
अर्धचन्द्रः ।
⭐ 
नक्षत्रम् ।
☁ 
मेघः ।
⛄ 
क्रीडनकम् ।
🏠 
गृहम् ।
🏫 
भवनम् ।
🌅 
सूर्योदयः ।
🌄 
सूर्यास्तः ।
🌉 
सेतुः ।
🚣 
उडुपः (small boat)
🚢 
नौका ।
🚚 
भारवाहनम् ।
1
एकम् ।
2
 द्वे ।
3
त्रीणि ।
4
चत्वारि ।
5
पञ्च ।
6
षट् ।
7
सप्त ।
8
अष्ट/अष्टौ ।
9
नव ।
🔟 
दश ।
20 
विंशतिः ।
30
 त्रिंशत् ।
40 
चत्त्वारिंशत् ।
50 
पञ्चिशत् ।
60
षष्टिः ।
70
सप्ततिः ।
80
अशीतिः ।
90
नवतिः ।
100
शतम्।
⬅ 
वामतः ।
➡ 
दक्षिणतः ।
⬆ 
उपरि ।
⬇ 
अधः ।
🚰 
नलिका ।
🛄 
यानपेटिका ।
📶 
तरड़्ग सूचकम् ( तरड़्गाः)
+  
सड़्कलनम् ।
व्यवकलनम् ।
× 
गुणाकारः ।
÷ 
भागाकारः ।
प्रतिशतम् ।
अत्र (विलासम्)।
⬜ 
श्वेतः ।
🔵 
नीलः ।
🔴 
रक्तः ।
⬛ 
कृष्णः ।
www.sanskritwala.com
जयतु संस्कृतम्  । जयतु भारतम् ।
Thank You, Keep Reading. 
#Sanskritwala

No comments:

Post a Comment